A 470-29 (Dakṣiṇakālikā)Āpaduddhāraṇa(ka)vaṭukabhairavakavaca

Manuscript culture infobox

Filmed in: A 470/29
Title: (Dakṣiṇakālikā)Āpaduddhāraṇa(ka)vaṭuka­bhairavakavaca
Dimensions: 16 x 6.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/368
Remarks:

Reel No. A 470/29

Inventory No. 3510

Title Dakṣiṇakālikā Āpaduddhāraṇakavaca

Remarks

Author

Subject Stotra

Language Sanskrit

Text Features SSP, p. 59a, no. 2175

Manuscript Details

Script Devanagari

Material paper

State complete

Size 16.0 x 6.5 cm

Binding Hole

Folios 4

Lines per Folio 5

Foliation figures in the upper left-hand margin under the abbreviation . of the verso

Place of Deposit NAK

Accession No. 2/368

Manuscript Features

Excerpts

Complete transcript

svasti śrīgaṇeśāya namaḥ ||    ||

devy uvāca ||    ||

deva deva jagannātha bhaktānugrahakāraka ||
sarvāpadmaḥ samāpnoti paritrāṇaṃ kathaṃ naraḥ || 1 ||    ||

īśvara uvāca ||

śṛṇu devi pravakṣyāmi guhyād guhyataram param
āpaduddhāraṇan nāma kavacaṃ paramādbhutam || 2 ||

śatam aṣṭottaraṃ caiva dhyātvā japtvā ca kālikām ||
indrajidbandhanāmuktaḥ purā devi śacīpatiḥ || 3 ||

bhairavo ʼsya ṛṣis chando gāyatrī devatā prabhuḥ |
kālikā viniyogasya sarvāpadvinivāraṇe(!) || 4 ||

śiro me kālikā pātu krīmādyāṃṅe(!) yutāni te ||
lalāṭaṃ caṇḍikā pātu kaṇṭhamyā tu parāmbikā || 5 ||

cāmuṇḍā hṛdayamyā tu nābhiṃ maṅgalacaṇḍikā ||
ugracaṇḍā śiraḥ pātu pracaṇḍā pātu padyugam || 6 ||

bhairavīṃ tvaritā durgā cāmuṇḍā caṇḍanāsikā ||
jaya durgā visā(!)lākṣī bhadrakālī kapālinī || 7 ||

śivadūtīti tāḥ pāntu daśadikṣu ca māṃ sadā ||
tārā kālī śivā svāhā ayantimaṅgalā svadhā || 8 ||

yoginī yoganidrā ca chinnamastā ca ḍākinī ||
rājadvāre jale raṇye saṃyuge saṃkaṭe grahe || 9 ||

rājñāṃ khaḍganipāte ca kārāgārādibhīṣaṇe ||
iti sarvatra rakṣantu sadā māṃ paramāyudhaiḥ || 10 ||

idaṃ ca kathitaṃ devi kavacaṃ brahmarūpiṇam ||
āpaduddhāraṇanāmasarvāpadvinivārakam || 11 ||

asyāpi dhāraṇād devi sarvāpan nāśaye kṣ(!)ṇāt ||
devyai puṣpā(!)jalin datvā kavacaṃ prapaṭhet sakṛt || 12 ||

sarvāpan nāśayet satyaṃ tat kṣaṇān nātra saṃśayaḥ ||
trivārapaṭhanāt satyaṃ nāśayitvākhilāpadam || 13 ||

sarvapriyatamo bhūtvā sarvaiśvaryam avāpnuyāt ||
lohapañjaramadhyastho galayad bandhanair dṛḍhaiḥ || 14 ||

deviṃ hṛdi samārādhya paṭhitvādhikaṃ śatam ||
deviṃ hṛdi samārādhyaḥ syād bandhunān mucya dhruvam || 15 ||

guruvaktrāt samāsādya lakṣaṃ yaḥ prajapec chuciḥ ||
parituṣṭā tadā kālī tasya pratyakṣatāṃ vrajet || 16 ||    ||

iti śrīkālīkalpe śrīdakṣiṇakālikāyā āpaduddhāraṇaṃ kavacaṃ samāptaṃ śubham bhūyāt ||    ||    ||    ||    || (fols. 1v1–4r2)

Microfilm Details

Reel No. A 470/29

Date of Filming 01-01-1973

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RR

Date 19-03-2008