A 470-29 (Dakṣiṇakālikā)Āpaduddhāraṇa(ka)vaṭukabhairavakavaca
Manuscript culture infobox
Filmed in: A 470/29
Title: (Dakṣiṇakālikā)Āpaduddhāraṇa(ka)vaṭukabhairavakavaca
Dimensions: 16 x 6.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/368
Remarks:
Reel No. A 470/29
Inventory No. 3510
Title Dakṣiṇakālikā Āpaduddhāraṇakavaca
Remarks
Author
Subject Stotra
Language Sanskrit
Text Features SSP, p. 59a, no. 2175
Manuscript Details
Script Devanagari
Material paper
State complete
Size 16.0 x 6.5 cm
Binding Hole
Folios 4
Lines per Folio 5
Foliation figures in the upper left-hand margin under the abbreviation kā. of the verso
Place of Deposit NAK
Accession No. 2/368
Manuscript Features
Excerpts
Complete transcript
svasti śrīgaṇeśāya namaḥ || ||
devy uvāca || ||
deva deva jagannātha bhaktānugrahakāraka ||
sarvāpadmaḥ samāpnoti paritrāṇaṃ kathaṃ naraḥ || 1 || ||
īśvara uvāca ||
śṛṇu devi pravakṣyāmi guhyād guhyataram param
āpaduddhāraṇan nāma kavacaṃ paramādbhutam || 2 ||
śatam aṣṭottaraṃ caiva dhyātvā japtvā ca kālikām ||
indrajidbandhanāmuktaḥ purā devi śacīpatiḥ || 3 ||
bhairavo ʼsya ṛṣis chando gāyatrī devatā prabhuḥ |
kālikā viniyogasya sarvāpadvinivāraṇe(!) || 4 ||
śiro me kālikā pātu krīmādyāṃṅe(!) yutāni te ||
lalāṭaṃ caṇḍikā pātu kaṇṭhamyā tu parāmbikā || 5 ||
cāmuṇḍā hṛdayamyā tu nābhiṃ maṅgalacaṇḍikā ||
ugracaṇḍā śiraḥ pātu pracaṇḍā pātu padyugam || 6 ||
bhairavīṃ tvaritā durgā cāmuṇḍā caṇḍanāsikā ||
jaya durgā visā(!)lākṣī bhadrakālī kapālinī || 7 ||
śivadūtīti tāḥ pāntu daśadikṣu ca māṃ sadā ||
tārā kālī śivā svāhā ayantimaṅgalā svadhā || 8 ||
yoginī yoganidrā ca chinnamastā ca ḍākinī ||
rājadvāre jale raṇye saṃyuge saṃkaṭe grahe || 9 ||
rājñāṃ khaḍganipāte ca kārāgārādibhīṣaṇe ||
iti sarvatra rakṣantu sadā māṃ paramāyudhaiḥ || 10 ||
idaṃ ca kathitaṃ devi kavacaṃ brahmarūpiṇam ||
āpaduddhāraṇanāmasarvāpadvinivārakam || 11 ||
asyāpi dhāraṇād devi sarvāpan nāśaye kṣ(!)ṇāt ||
devyai puṣpā(!)jalin datvā kavacaṃ prapaṭhet sakṛt || 12 ||
sarvāpan nāśayet satyaṃ tat kṣaṇān nātra saṃśayaḥ ||
trivārapaṭhanāt satyaṃ nāśayitvākhilāpadam || 13 ||
sarvapriyatamo bhūtvā sarvaiśvaryam avāpnuyāt ||
lohapañjaramadhyastho galayad bandhanair dṛḍhaiḥ || 14 ||
deviṃ hṛdi samārādhya paṭhitvādhikaṃ śatam ||
deviṃ hṛdi samārādhyaḥ syād bandhunān mucya dhruvam || 15 ||
guruvaktrāt samāsādya lakṣaṃ yaḥ prajapec chuciḥ ||
parituṣṭā tadā kālī tasya pratyakṣatāṃ vrajet || 16 || ||
iti śrīkālīkalpe śrīdakṣiṇakālikāyā āpaduddhāraṇaṃ kavacaṃ samāptaṃ śubham bhūyāt || || || || || (fols. 1v1–4r2)
Microfilm Details
Reel No. A 470/29
Date of Filming 01-01-1973
Exposures 8
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RR
Date 19-03-2008